Skip to content
ॐ Welcome to Devshoppe , Worldwide Delivery , Paypal accepted , 100% Authentic Products
ॐ Welcome to Devshoppe, Worldwide Delivery , Paypal accepted , 100% Authentic Products
Shri Matangi Ashtottara Shatanamavali in Sanskrit ( श्री मातंगी अष्टोत्तर शतनामावली )

Shri Matangi Ashtottara Shatanamavali in Sanskrit ( श्री मातंगी अष्टोत्तर शतनामावली )

Maa Matangi Devi is the ninth Mahavidya among the Dasha Mahavidya ( Ten Mahavidyas). Maa Matangi is said to be the Tantric form of Maa Saraswati who is the goddess of art, music, and learning. Hence Goddess Matangi is also known as Tantric Saraswati. She governs speech, knowledge, music and the arts. Shri Matangi Ashtottara Shatanamavali refers to 108 divine names of Maa Matangi. Shri Matangi Ashtottara Shatanamavali fulfills all the desires & aspirations one have in life. One who chants or listens to Shri Matangi Ashtottara Shatanamavali with devotion and piety, the goddess will be happy and shower her grace and blessings on the devotee for sure.

॥ श्रीमातङ्गी अष्टोत्तरशतनामावलिः ॥

ॐ महामत्तमातङ्गिनीसिद्धिरूपायै नमः ।
ॐ योगिन्यै नमः ।
ॐ भद्रकाल्यै नमः ।
ॐ रमायै नमः ।
ॐ भवान्यै नमः ।
ॐ भवप्रीतिदायै नमः ।
ॐ भूतियुक्तायै नमः ।
ॐ भवाराधितायै नमः ।
ॐ भूतिसम्पत्कर्यै नमः ।
ॐ धनाधीशमात्रे नमः । १० ।

ॐ धनागारदृष्ट्यै नमः ।
ॐ धनेशार्चितायै नमः ।
ॐ धीरवापीवराङ्ग्यै नमः ।
ॐ प्रकृष्टप्रभारूपिण्यै नमः ।
ॐ कामरूपप्रहृष्टायै नमः ।
ॐ महाकीर्तिदायै नमः ।
ॐ कर्णनाल्यै नमः ।
ॐ करालीभगायै घोररूपायै नमः ।
ॐ भगाङ्ग्यै नमः ।
ॐ भगाह्वायै नमः । २० ।

ॐ भगप्रीतिदायै नमः ।
ॐ भीमरूपायै नमः ।
ॐ भवान्यै नमः ।
ॐ महाकौशिक्यै नमः ।
ॐ कोशपूर्णायै नमः ।
ॐ किशोरीकिशोरप्रियानन्देहायै नमः ।
ॐ महाकारणाकारणायै नमः ।
ॐ कर्मशीलायै नमः ।
ॐ कपालिप्रसिद्धायै नमः ।
ॐ महासिद्धखण्डायै नमः । ३० ।

ॐ मकारप्रियायै नमः ।
ॐ मानरूपायै नमः ।
ॐ महेश्यै नमः ।
ॐ महोल्लासिनीलास्यलीलालयाङ्ग्यै नमः ।
ॐ क्षमाक्षेमशीलायै नमः ।
ॐ क्षपाकारिण्यै नमः ।
ॐ अक्षयप्रीतिदायै नमः ।
ॐ भूतियुक्तायै नमः ।
ॐ भवान्यै नमः ।
ॐ भवाराधितायै नमः । ४० ।

ॐ भूतिसत्यात्मिकायै नमः ।
ॐ प्रभोद्भासितायै नमः ।
ॐ भानुभास्वत्करायै नमः ।
ॐ धराधीशमात्रे नमः ।
ॐ धरागारदृष्ट्यै नमः ।
ॐ धरेशार्चितायै नमः ।
ॐ धीवराधीवराङ्ग्यै नमः ।
ॐ प्रकृष्टप्रभारूपिण्यै नमः ।
ॐ प्राणरूपप्रकृष्टस्वरूपायै नमः ।
ॐ स्वरूपप्रियायै नमः । ५० ।

ॐ चलत्कुण्डलाकामिन्यै नमः ।
ॐ कान्तयुक्तायै नमः ।
ॐ कपालाचलायै नमः ।
ॐ कालकोद्धारिण्यै नमः ।
ॐ कदम्बप्रियायै नमः ।
ॐ कोटरीकोटदेहायै नमः ।
ॐ क्रमायै नमः ।
ॐ कीर्तिदायै नमः ।
ॐ कर्णरूपायै नमः ।
ॐ काक्ष्म्यै नमः । ६० ।

ॐ क्षमाङ्ग्यै नमः ।
ॐ क्षयप्रेमरूपायै नमः ।
ॐ क्षपायै नमः ।
ॐ क्षयाक्षायै नमः ।
ॐ क्षयाह्वायै नमः ।
ॐ क्षयप्रान्तरायै नमः ।
ॐ क्षवत्कामिन्यै नमः ।
ॐ क्षारिणीक्षीरपूर्णायै नमः ।
ॐ शिवाङ्ग्यै नमः ।
ॐ शाकम्भर्यै नमः । ७० ।

ॐ महाशाकयज्ञायै नमः ।
ॐ फलप्राशकायै नमः ।
ॐ शकाह्वायै नमः ।
ॐ शकाह्वाशकाख्यायै नमः ।
ॐ शकायै नमः ।
ॐ शकाक्षान्तरोषायै नमः ।
ॐ सुरोषायै नमः ।
ॐ सुरेखायै नमः ।
ॐ महाशेषयज्ञेपवीतप्रियायै नमः ।
ॐ जयन्त्यै नमः । ८० ।

ॐ जयायै नमः ।
ॐ जाग्रतीयोग्यरूपायै नमः ।
ॐ जयाङ्गायै नमः ।
ॐ जपध्यानसन्तुष्टसंज्ञायै नमः ।
ॐ जयप्राणरूपायै नमः ।
ॐ जयस्वर्णदेहायै नमः ।
ॐ जयज्वालिनीयामिन्यै नमः ।
ॐ याम्यरूपायै नमः ।
ॐ जगन्मातृरूपायै नमः ।
ॐ जगद्रक्षणायै नमः । ९० ।

ॐ स्वधावौषडन्तायै नमः ।
ॐ विलम्बाविलम्बायै नमः ।
ॐ षडङ्गायै नमः ।
ॐ महालम्बरूपासिहस्तायै नमः ।
ॐ पदाहारिणीहारिण्यै नमः ।
ॐ हारिण्यै नमः ।
ॐ महामङ्गलायै नमः ।
ॐ मङ्गलप्रेमकीर्त्यै नमः ।
ॐ निशुम्भच्छिदायै नमः ।
ॐ शुम्भदर्पत्वहायै नमः । १०० ।

ॐ आनन्दबीजादिमुक्तस्वरूपायै नमः ।
ॐ चण्डमुण्डापदामुख्यचण्डायै नमः ।
ॐ प्रचण्डाप्रचण्डायै नमः ।
ॐ महाचण्डवेगायै नमः ।
ॐ चलच्चामरायै नमः ।
ॐ चामराचन्द्रकीर्तये नमः ।
ॐ सुचामीकराचित्रभूषोज्ज्वलाङ्ग्यै नमः ।
ॐ सुसङ्गीतगीतायै नमः । १०८ ।

इति श्रीमातङ्ग्यष्टोत्तरशतनामावलिः सम्पूर्णा ॥

Previous article Shri Das Mahavidya Stotra with hindi translation