Skip to content
ॐ Welcome to Devshoppe , Worldwide Delivery , Paypal accepted , 100% Authentic Products
ॐ Welcome to Devshoppe, Worldwide Delivery , Paypal accepted , 100% Authentic Products
Shri Mahakaal Bhairav Kavach in Sanskrit

Shri Mahakaal Bhairav Kavach in Sanskrit

Shri Mahakaal Bhairav Kavach is mentioned in Rudramalaya Tantram. Shri Mahakaal Bhairav Kavach is chanted to get ultimate protection from enemies and all negative energies. One should chant this kavach daily unbroken for 3 days minimum under Bilva tree to get protection and blessings of Lord Bhairava . Never use this kavacha to harm others.

Mahakal bhairava kavach

श्री महाकाल भैरव कवचम्

पठनात् कालिका देवि पठेत् कवचमुत्तमम् ।
श्रृणुयाद्वा प्रयत्नेन सदानन्दमयो भवेत् ।।

श्रद्धयाऽश्रद्धयावापि पठनात् कवचस्य यत् ।
सर्वसिद्धिमवाप्नोति यदयन्मनसि रोचते ।।

बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् ।
त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।

कुमारी पूजयित्वा तु यः पठेद् भावतत्परः ।
न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ।।

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।
यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः ।।

तत्रतत्राभयं तस्य भवत्येव न संशयः ।
वामपार्श्वे समानीय शोभितां वर कामिनीम् ।।

श्रद्धयाऽश्रद्धया वापि पठनात्कवचस्य तु ।
प्रयत्नतः पठेद्यस्तु तस्य सिद्धिः करेस्थितः ।।

इदं कवचमज्ञात्वा काल (काली) यो भजते नरः ।
नैव सिद्धिर्भवेत्तस्य विघ्नस्तस्य पदे पदे ।
आदौ वर्म पठित्वा तु तस्य सिद्धिर्भविष्यति ।।

।। इति रुद्रयामले महातन्त्रे महाकाल भैरव कवचं सम्पूर्णम् ।।

Previous article Sri Kali ashtottara shatanamavali in Sanskrit
Next article Birth Month and Stones