Shri Ganesha Pancharatnam Stotram in Sanskrit ( श्री गणेशपञ्चरत्नम् स्तोत्रं )
Jul 27 2017 0 Comments Tags: Ganesha, Pancharatnam, sanskrit, stotram
Shri Ganesha Pancharatnam was composed by Jagadguru Sri Adi Shankaracharya . Shri Ganesha Pancharatnam is a famous stotram addressing Lord Ganesha who is the destroyer of obstacles. As the name suggests it is a sloka containing five stanzas(Pancha) which are considered as five gems (Ratnam). Ganesh Panchratna Stotram is to ensure good health and well being. He who recites this every morning with devotion, these five gems about Lord Ganapati and who remembers in his heart the great Ganesha, will soon be endowed with a healthy life free of all blemishes, will attain learning, noble sons, a long life that is calm and pleasant and will be endowed with spiritual and material prosperity.
कलाधरावतंसकं विलासिलोकरक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥
नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥
समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥
अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनंजयादिभूषणम्
कपोलदानवारणं भजे पुराणवारणम् ॥४॥
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥
महागणेशपञ्चरत्नमादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥६॥
Related Posts
-
Shri Kedarnath Jyotirlinga
Shri Kedarnath is one of the best known Shivasthalams in India and is considered to be one of the most sacred pilgrim...
-
Shri Bhimashankar Jyotirlinga
Shri Bhimashankar in Maharashtra is an ancient shrine, enshrining Bhimashankara one of the 12 Jyotirlingas of Shiva. ...
-
Shri Tryambakeshwar Jyotirlinga
A 28 km (18 mile) journey from pilgrim town Nashik takes a tourist to Trimbakeshwar, 10th sacred Jyotirlinga in the D...
-
Shri Grishneshwar Jyotirlinga
Grishneshwar Jyotirlinga is one of the 12 Jyotirlinga shrines mentioned in the Shiva Purana (kotirudra sahinta, Ch.32...
Share on Whatsapp
0 comments
Leave a Comment