Shri Sankashta Nasanam Vishnu Stotra in Sanskrit ( श्री सङ्कष्टनाशनं विष्णुस्तोत्रम् )
Sep 04 2022 Tags: sanskrit, stotram, Vishnu
Shri Sankashta Nasanam Vishnu Stotra is dedicated to Lord Vishnu (Visnu) . As the name indicates this is chanted or recited to remove Sankat (Troubles) and Kashtas (miseries) from ones life. This stotra is mentioned in Padam Purana and comes during conversation between Prthu and Narada .
श्री सङ्कष्टनाशनं विष्णुस्तोत्रम्
नारद उवाच
पुनर्दैत्यं समायान्तं दृष्ट्वा देवा: सवासवाः ।
भयप्रकम्पिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥ १ ॥
देवा ऊचुः
नमो मत्स्य- कूर्मादि- नानास्वरूपैः सदा भक्तकार्योद्यतायार्तिहन्त्रे ।
विधात्रादि-सर्ग-स्थिति-ध्वंसकर्त्रे गदा शङ्ख- पद्मारिहस्ताय तेऽस्तु ॥ २ ॥
रमावल्लभायाऽसुराणां निहन्त्रे भुजङ्गारियानाय पीताम्बराय ।
मखादि- क्रियापाक - कर्त्रे विकर्त्रे शरण्याय तस्मै नताः स्मो नताः स्मः ॥ ३ ॥
नमो दैत्यसन्तार्पितामर्त्यदुःखाचलध्वंसदम्भोलये विष्णवे ते ।
भुजङ्गेश- तल्पेशयायाऽर्क-चन्द्रद्विनेत्राय तस्मै नताः स्मो नताः स्मः ॥४॥
नारद उवाच
सङ्कष्टनाशनं नाम स्तोत्रमेतत् पठेन्नरः ।
स कदाचित्र सङ्कटैः पीड्यते कृपया हरेः ॥ ५ ॥
इति पद्मपुराणे पृथुनारदसंवादे सङ्कष्टनाशनं नाम विष्णुस्तोत्रं सम्पूर्णम् ॥
Related Products
Related Posts
-
Yantras For Money and Prosperity
Every human being in world wants to enjoy prosperous and fulfilling lives. We all need economically, socially prosper...
-
108 Names of Maa Durga with meaning in Hindi
Maa Durga is the divine form of Shakti, the Supreme Goddess. Shakti is represented as the ultimate power and is worsh...
-
Various mantras related to Maa Kali
Maa Kali is the Hindu Goddess who removes the ego and liberates the soul from the cycle of birth and death. The Kali ...
-
Shri Kalabhairava Ashtakam in Kannada ( ಕಾಲ ಭೈರವ ಅಷ್ಟಕಂ ಕನ್ನಡದಲ್ಲಿ )
Shri Kalabhairava Ashtakam in Kannada || ಶ್ರೀ ಕಾಲಭೈರವಾಷ್ಟಕಮ್ || ಕಾಲ ಭೈರವ ಅಷ್ಟಕಂದೇವ ರಾಜ ಸೇವ್ಯ ಮಾನ ಪಾವನಂಗರಿ ಪಂಕಜಂವ್ಯಾಲ...
Share on Whatsapp