Shri Krishna Dwadash Nama Stotram in Sanskrit ( श्रीकृष्णद्वादशनामस्तोत्रम् )

Aug 30 2023 Tags: Baby Krishna, Krishna, sanskrit, stotram

The Krishna Dwadash Naam Stotram is a divine hymn to Lord Krishna. Shri Krishna Dwadash Nama Stotram ( श्रीकृष्णद्वादशनामस्तोत्रम् ) is about Twelve Auspicious Names Glorifying the Supreme Lord Sri Krishna, as found in epic text Mahabharata.

Shri Krishna Dwadash Nama Stotram in Sanskrit

॥ श्रीकृष्णद्वादशनामस्तोत्रम्  ॥

 

श्री गणेशाय नमः ।
श्रीकृष्ण उवाच ।

किं ते नामसहस्रेण विज्ञातेन तवाऽर्जुन ।
तानि नामानि विज्ञाय नरः पापैः प्रमुच्यते ॥ १॥

प्रथमं तु हरिं विन्द्याद् द्वितीयं केशवं तथा ।
तृतीयं पद्मनाभं च चतुर्थं वामनं स्मरेत् ॥ २॥

पञ्चमं वेदगर्भं तु षष्ठं च मधुसूदनम् ।
सप्तमं वासुदेवं च वराहं चाऽष्टमं तथा ॥ ३॥

नवमं पुण्डरीकाक्षं दशमं तु जनार्दनम् ।
कृष्णमेकादशं विन्द्याद् द्वादशं श्रीधरं तथा ॥ ४॥

एतानि द्वादश नामानि विष्णुप्रोक्ते विधीयते ।
सायं-प्रातः पठेन्नित्यं तस्य पुण्यफलं शृणु ॥ ५॥

चान्द्रायण-सहस्राणि कन्यादानशतानि च ।
अश्वमेधसहस्राणि फलं प्राप्नोत्यसंशयः ॥ ६॥

अमायां पौर्णमास्यां च द्वादश्यां तु विशेषतः ।
प्रातःकाले पठेन्नित्यं सर्वपापैः प्रमुच्यते ॥ ७॥

॥ इति श्रीमन्महाभारतेऽरण्यपर्वणि कृष्णद्वादशनामस्तोत्रं सम्पूर्णम् ॥

Related Posts



← Older Posts Newer Posts →

Download our mobile app today !

To add this product to your wish list you must

Sign In or Create an Account

Back to the top
Global Shipping We deliver all around Globe
Easy Returns No questions asked 7 days return policy
Secure Checkout 100% Secure Payment Gateway
Paypal Accepted Pay for your orders through Paypal