Shri Strotra from Agni Purana in Sanskrit ( श्रीस्तोत्र )

May 24 2017 Tags: Lakshmi, Lalitha, sanskrit, Sri yantra, sriyantra, stotram

Shri Strotra is mentioned in Agani Puran Chapter 236. Shri Stotra is also mentioned in Shri Vishnu purana. The Agni Purana is a mahapurana. It usually figures eighth in the list of eighteen. There are about fifteen and a half thousand shlokas in the Agni Purana. Mahatma Pushkar informed Parashurama that Lord Indra being desirous of retaining Devi Lakshmi in Indraloka for ever in the Form of Rajya Lakshmi. Through this stotra Indra got his kingdom and victory.

प्रस्तुत स्तोत्र अग्निपुराण से लिया गया दुर्लभ स्तोत्र है एवम् इसके पाठ एवम् यजन से लक्ष्मी कृपा प्राप्त होगी । इस स्तोत्र के पाठ से भगवती लक्ष्मी ने इन्द्र को राज्य स्थिर व विजय का वर दिया था । साथ ही स्तोत्र का पाठ व श्रवण करने वाले के लिए भी उन्होने भोग व मोक्ष का वर प्रदान किया है । आशा है पाठक गण इसका लाभ लेंगें ।

Shri stotra agni purana

श्रीस्तोत्र

पुष्कर उवाच ।

राज्यलक्ष्मीस्थिरत्वाय यथेन्द्रेण पुरा श्रियः ।

स्तुतिः कृता तथा राजा जयार्थं स्तुतिमाचरेत् ॥१॥

इन्द्र उवाच ।

नमस्ये सर्वलोकानां जननीमब्धिसम्भवां ।

श्रियमुन्निन्द्रपद्माक्षीं विष्णुवक्षःस्थलस्थितां ॥२॥

त्वं सिद्धिस्त्वं स्वधा स्वाहा सुधा त्वं लोकपावनि ।

सन्धया रात्रिः प्रभा भूतिर्म्मेधा श्रद्धा सरस्वती ॥३॥

यज्ञविद्या महाविद्या गुह्यविद्या च शोभने ।

आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥४॥

आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्त्वमेव च ।

सौम्या सौम्यैर्जगद्रूपैस्त्वयैतद्देवि पूरितं ॥५॥

का त्वन्या त्वामृते देवि सर्वयज्ञमयं वपुः ।

अध्यास्ते देव देवस्य योगिचिन्त्यं गदाभृतः ॥६॥

त्वया देवि परित्यक्तं सकलं भुवनत्रयं ।

विनष्टप्रायमभवत् त्वयेदानीं समेधितं ॥७॥

दाराः पुत्रास्तथागारं सुहृद्धान्यधनादिकं ।

भवत्येतन्महाभागे नित्यं त्वद्वीक्षणान् नृणां ॥८॥

शरीरारोग्यमैश्वर्यमरिपक्षक्षयः सुखं ।

देवि त्वद्दृष्टिदृष्टानां पुरुषाणां न दुर्ल्लभं ॥९॥

त्वमम्बा सर्वभूतानां देवदेवो हरिः पिता ।

त्वयैतद्विष्णुना चाम्ब जगद्व्याप्तं चराचरं ॥१०॥

मानं कोषं तथा कोष्ठं मा गृहं मा परिच्छदं ।

मा शरीरं कलत्रञ्च त्यजेथाः सर्व्वपावनि ॥११॥

मा पुत्रान्मासुहृद्वर्गान्मा पशून्मा विभूषणं ।

त्यजेथा मम देवस्य विष्णोर्वक्षःस्थलालये  ॥१२॥

सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर्गुणैः ।

त्यजन्ते ते नरा सद्यः सन्त्यक्ता ये त्वयामले ॥१३॥

त्वयावलोकिताः सद्यः शीलाद्यैरखिलैर्गुणैः ।

कुलैश्वर्य्यैश्च युज्यन्ते पुरुषा निर्गुणा अपि ॥१४॥

स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् ।

स शूरः स च विक्रान्तो यस्त्वया देवि वीक्षितः ॥१५॥

सद्यो वैगुण्यमायान्ति शीलाद्याः सकला गुणाः ।

पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥१६॥

न ते वर्णयितुं शक्ता गुणान् जिह्वापि वेधसः ।

प्रसीद देवि पद्माक्षि नास्मांस्त्याक्षीः कदाचन ॥१७॥

॥इत्यग्नेये महापुराणे श्रीस्तोत्रं नाम षट्त्रिंशदधिकद्विशततमो ऽध्यायः॥

Related Posts



← Older Posts Newer Posts →

Download our mobile app today !

To add this product to your wish list you must

Sign In or Create an Account

Back to the top
Global Shipping We deliver all around Globe
Easy Returns No questions asked 7 days return policy
Secure Checkout 100% Secure Payment Gateway
Paypal Accepted Pay for your orders through Paypal