Shri Chandra Kavach in Sanskrit ( श्री चन्द्र कवचम् )
May 17 2018 0 Comments Tags: Chandra, Kavach, moon, sanskrit
Shri Chandra dev or Moon god is also one of the nine Navagrahas of Hindu Astrology. Shri Chandra is known as Planet Moon and also the Lord of stars. In Sanskrit Chandra stands for 'bright and shining'. Chandra has the second place in Navagraha. Moon (Chandra) is the planet, which rules our emotions, thoughts and fortune. Reading or listening Shri Chandra kavach removes all malefic effects of planet Moon .
श्री चन्द्र कवचम्
॥ ॐ गण गणपतये नमः ॥
अस्य श्रीचन्द्रकवचस्तोत्रमन्त्रस्य गौतम् ऋषिः ।
अनुष्टुप् छन्दः, श्रीचन्द्रो देवता, चन्द्रप्रीत्यर्थं जपे विनियोगः ।
समं चतुर्भुजं वन्दे केयूरमुकुटोज्ज्वलम् ।
वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥ १॥
एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ।
शशी पातु शिरोदेशं भालं पातु कलानिधिः ॥ २॥
चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः ।
प्राणं क्षपाकरः पातु मुखं कुमुदबान्धवः ॥ ३॥
पातु कण्ठं च मे सोमः स्कन्धे जैवातृकस्तथा ।
करौ सुधाकरः पातु वक्षः पातु निशाकरः ॥ ४॥
हृदयं पातु मे चन्द्रो नाभिं शङ्करभूषणः ।
मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ॥ ५॥
ऊरू तारापतिः पातु मृगाङ्को जानुनी सदा ।
अब्धिजः पातु मे जङ्घे पातु पादौ विधुः सदा ॥ ६॥
सर्वाण्यन्यानि चाङ्गानि पातु चन्द्वोऽखिलं वपुः ।
एतद्धि कवचं दिव्यं भुक्तिमुक्तिप्रदायकम् ।
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥ ७॥
॥ इति श्री चन्द्र कवचं सम्पूर्णम् ॥
Related Posts
-
Tantrokta Bhairav Kavach ( तांत्रोक्त भैरव कवच )
Tantrokta Bhairav Kavach ( तांत्रोक्त भैरव कवच ) is a powerful tool or weapon to protect oneself from enemies, mishap...
-
Shri Bhairav Stuti in Hindi
Shri Bhairav Stuti is dedicated to Lord Bhairava who is the fierce form of Lord Shiva. Lord Bhairava is widely worshi...
-
Shri Durgai ashtakam in Tamil with english Translation
Durgai ashtakam is an Octad to Goddess Durga. It is also known as Apaduddharaka stotram and is said to be the "stava ...
-
Shri Dakshina Kalika Kavacham in Sanskrit ( श्री दक्षिणकालिका कवचम् )
Sri Dakshinakali is a form of the Divine Mother Kālī, who is said to be easily pleased by the devotion of the devotee...
Share on Whatsapp
0 comments
Leave a Comment