Shri Narsimha Rin mochan Stotra in Sanskrit ( श्री नरसिंह ऋणमोचन स्तोत्र )
May 07 2017 Tags: Narsimha, remedy, sanskrit, stotram
Shri Narsimha Rin mochan Stotra ( श्री नरसिंह ऋणमोचन स्तोत्र ) has been taken from Narsimha Purana. Shri Narsimha Rin mochan Stotra is a powerful sloka that when recited regularly will relieve people of their debts and insolvency however severe and acute. This powerful Narasimha stotram will be the oar which helps you sail through the sea of debt to the land of prosperity. Chant Shri Narasimha Rin mochan stotra atleast for 90 days unbroken and see how the doors of luck and opportunities open for you.
॥ श्री नरसिंह ऋणमोचन स्तोत्र ॥
ॐ देवानां कार्यसिध्यर्थं सभास्तम्भसमुद्भवम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ १॥
लक्ष्म्यालिङ्गितवामाङ्गं भक्तानामभयप्रदम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ २॥
प्रह्लादवरदं श्रीशं दैतेश्वरविदारणम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ३॥
स्मरणात्सर्वपापघ्नं कद्रुजं विषनाशनम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ४॥
अन्त्रमालाधरं शङ्खचक्राब्जायुधधारिणम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ५॥
सिंहनादेन महता दिग्दन्तिभयदायकम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ६॥
कोटिसूर्यप्रतीकाशमभिचारिकनाशनम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ७॥
वेदान्तवेद्यं यज्ञेशं ब्रह्मरुद्रादिसंस्तुतम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॐ ॥ ८॥
इदं यो पठते नित्यं ऋणमोचकसंज्ञकम् । अनृणीजायते सद्यो धनं शीघ्रमवाप्नुयात् ॥ ९॥
॥ इति श्रीनृसिंहपुराणे ऋणमोचनस्तोत्रं सम्पूर्णम् ॥
Related Products
Related Posts
-
Birth Month and Stones
Birthstones attract us all. Birthstones are gems that are associated with a birth month, each stone has a unique mean...
-
Eight forms of Bhairava (Ashta Bhairava) and their mantras
Ashta Bhairavas ("Eight Bhairavas") are eight manifestations of the Hindu god Bhairava, a ferocious aspect of the god...
-
Shri Radha Chalisa
Sri Radha Chalisa is devotional prayer dedicated to Maa Radha. Shri Radha chalisa is composed of Forty verses . Whoev...
-
Eka Shloki Bhagavatam ( एकश्लोकी भागवतम् )
According to religious scriptures, reciting Bhagavat gives virtue and destroys sin, but in present times hardly anyon...
Share on Whatsapp