Skip to content
ॐ Welcome to Devshoppe , Worldwide Delivery , Paypal accepted , 100% Authentic Products
ॐ Welcome to Devshoppe, Worldwide Delivery , Paypal accepted , 100% Authentic Products
Shri Hanumat Stavan in Sanskrit ( श्री हनुमत् स्तवन )

Shri Hanumat Stavan in Sanskrit ( श्री हनुमत् स्तवन )

The literal meaning of Stavan is praise or being praiseworthy of worship. The Hanuman Stavan is a collection of stotras in praise of the powers, deeds and devotion of Lord Hanuman. The person who recites this Hanumat Stavan daily, gets the blessings of god Hanuman. All problems will vanish if one keeps on chanting this prayer daily.

Shri Hanumat stavan

श्री हनुमत् स्तवन 

प्रनवउँ पवनकुमार खल बन पावक ज्ञानघन |
जासु हृदय आगार बसहिं राम सरचाप धर ||१||

अतुलितबलधामं हेमशैलाभदेहम् |
दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ||२||

सकलगुणनिधानं वानराणामधीशम् |
रघुपतिप्रियभक्तं वातजातं नमामि ||३||

गोष्पदीकृतवारीशं मशकीकृतराक्षसम् |
रामायणमहामालारत्नं वन्देऽनिलात्मजम् ||४||

अञ्जनानन्दनं वीरं जानकीशोकनाशनम् |
कपीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ||५||

महाव्याकरणाम्भोधिमन्थमानसमन्दरम् |
कवयन्तं रामकीर्त्या हनुमन्तमुपास्महे ||६||

उल्लङ्घ्य सिन्धो: सलिलं सलीलं य: शोकवह्निं जनकात्मजाया: |
आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ||७||

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् |
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये ||८||

आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् |
पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ||९||

यत्र-यत्र रघुनाथकीर्तनं तत्र-तत्र कृतमस्तकाञ्जलिम् |
बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ||१०

Previous article Shri Krishnashray Stotram in Sanskrit ( श्रीकृष्णाश्रयस्तोत्रम् )