Skip to content
ॐ Welcome to Devshoppe , Worldwide Delivery , Paypal accepted , 100% Authentic Products
ॐ Welcome to Devshoppe, Worldwide Delivery , Paypal accepted , 100% Authentic Products
Sri Hayagreeva (Hayagriva) Stotram in Sanskrit and English

Sri Hayagreeva (Hayagriva) Stotram in Sanskrit and English

Shri Hayagriva stotram is Hymn in thirty two slokas on Hayagriva, the Supreme God of learning in Vaishnava Sampradaya. Hayagriva Stotram was composed by Sri Venkatadesika. In 1267 AD a great saint, poet and logician by the name Sri Venkatanatha was born, who was later to be known as Sri Venkatadesika. Sri Venkatadesika had composed hundreds of stotras and many other philosophical works such as a commentary on Vishishta Advaita, Brahmasutras, many natakas and kavyas of which, two of them viz., ‘Yadavabhudaya’ and ‘Paduka Sahasra’ are very popular and acclaimed works. Sri Venkatadesika went into raptures following this vision and the most popular and powerful hymn known as the “Hayagreeva Stotram” started flowing like nectar in praise of Lord Sri Lakshmi Hayagreeva. The strength of this stotram is to enhance the learning faculty. If well imparted, it will be of immense help to the millions of little children who are burdened with heavy workloads in the schools and a stiff academic competition.

Hayagreeva (Hayagriva) haya means horse and greeva means neck. The horse faced form of Vishnu, is the God of Vidya or knowledge and prosperity according to scriptures. One who prays Hayagriva shall be blessed with all knowledge and wisdom. Legend has it that during the creation, the demons Madhu and Kaitabha stole the Vedas from Brahma and Vishnu took the Hayagriva form to recover the Vedas from the demons. Another legend has it that during the creation, Vishnu compiled the Vedas in the Hayagriva form and that the Hayagriva Avatara precedes the Matsya Avatara wherein he recovered the stolen Vedas from the demons Madhu and Kaitabha.

Shri Hayagreeva Stotram

॥ श्रीहयग्रीवस्तोत्रम् ॥

॥ Shri Hayagreeva Stotram ॥

श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
ज्ञानानन्द मयं देवं निर्मलस्फटिकाकृतिम् ।

आधारं सर्व विद्यानां हयग्रीवम् उपास्महे ॥ १ ॥

Shriman Venkatnarthaye Kavitakirkkesari
Vedantacharyavaryo me Sannidhatam sada Hradi |
jñānānanda mayaṁ devaṁ nirmalasphaṭikākṛtim |
ādhāraṁ sarva vidyānāṁ hayagrīvam upāsmahe || 1 ||

स्वतस्सिद्धं शुद्धस्फटिकमणि भूभृत्प्रतिभटं
सुधा सध्रीचीभिर् धुतिभिर् अवदातत्रिभुवनम् ।
अनन्तैस्त्रय्यन्तैर् अनुविहित हेषा हलहलं
हताशेषावद्यं हयवदन मीडी महि महः ॥ २ ॥

svatassiddhaṁ śuddhasphaṭikamaṇi bhūbhṛtpratibhaṭaṁ
sudhā sadhrīcībhir dhutibhir avadātatribhuvanam |
anantaistrayyantair anuvihita heṣā halahalaṁ
hatāśeṣāvadyaṁ hayavadana mīḍī mahi mahaḥ || 2 ||

समाहारस्साम्नां प्रतिपदमृचां धाम यजुषां
लयः प्रत्यूहानां लहरि विततिर्बोधजलधेः ।
कथा दर्पक्षुभ्यत् कथककुल कोलाहलभवं
हरत्वन्तर्ध्वान्तं हयवदन हेषा हलहलः ॥ ३ ॥

samāhārassāmnāṁ pratipadamṛcāṁ dhāma yajuṣāṁ
layaḥ pratyūhānāṁ lahari vitatirbodhajaladheḥ |
kathā darpakṣubhyat kathakakula kolāhalabhavaṁ
haratvantardhvāntaṁ hayavadana heṣā halahalaḥ || 3 ||

प्राची सन्ध्या काचिदन्तर् निशायाः
प्रज्ञादृष्टेरञ्जन श्रीरपूर्वा ।
वक्त्री वेदान् भातु मे वाजि वक्त्रा
वागीशाख्या वासुदेवस्य मूर्तिः ॥ ४ ॥

prācī sandhyā kācidantar niśāyāḥ
prajñādṛṣṭerañjana śrīrapūrvā |
vaktrī vedān bhātu me vāji vaktrā
vāgīśākhyā vāsudevasya mūrtiḥ || 4 ||

विशुद्ध विज्ञान घन स्वरूपं
विज्ञान विश्राणन बद्ध दीक्षम् ।
दयानिधिं देहभृतां शरण्यं
देवं हयग्रीवम् अहं प्रपद्ये ॥ ५ ॥

viśuddha vijñāna ghana svarūpaṁ
vijñāna viśrāṇana baddha dīkṣam |
dayānidhiṁ dehabhṛtāṁ śaraṇyaṁ
devaṁ hayagrīvam ahaṁ prapadye || 5 ||

अपौरुषेयैर् अपि वाक्प्रपञ्चैः
अद्यापि ते भूति मदृष्ट पाराम् ।
स्तुवन्नहं मुग्ध इति त्वयैव
कारुण्यतो नाथ कटाक्षणीयः ॥ ६ ॥

apauruṣeyair api vākprapañcaiḥ
adyāpi te bhūti madṛṣṭa pārām |
stuvannahaṁ mugdha iti tvayaiva
kāruṇyato nātha kaṭākṣaṇīyaḥ || 6 ||

दाक्षिण्य रम्या गिरिशस्य मूर्तिः
देवी सरोजासन धर्मपत्नी ।
व्यासादयोऽपि व्यपदेश्य वाचः
स्फुरन्ति सर्वे तव शक्ति लेशैः ॥ ७ ॥

dākṣiṇya ramyā giriśasya mūrtiḥ
devī sarojāsana dharmapatnī |
vyāsādayo'pi vyapadeśya vācaḥ
sphuranti sarve tava śakti leśaiḥ || 7 ||

मन्दोऽभविष्यन् नियतं विरिञ्चो
वाचां निधे वञ्चित भाग धेयः ।
दैत्यापनीतान् दययैव भूयोऽपि
अध्यापयिष्यो निगमान् न चेत् त्वम् ॥ ८ ॥

mando'bhaviṣyan niyataṁ viriñco
vācāṁ nidhe vañcita bhāga dheyaḥ |
daityāpanītān dayayaiva bhūyo'pi
adhyāpayiṣyo nigamān na cet tvam || 8 ||

वितर्क डोलां व्यवधूय सत्वे
बृहस्पतिं वर्तयसे यतस्त्वम् ।
तेनैव देव त्रिदशेश्वराणाम्
अस्पृष्ट डोलायित माधिराज्यम् ॥ ९ ॥

vitarka ḍolāṁ vyavadhūya satve
bṛhaspatiṁ vartayase yatastvam |
tenaiva deva tridaśeśvarāṇām
aspṛṣṭa ḍolāyita mādhirājyam || 9 ||

अग्नोउ समिद्धार्चिषि सप्ततन्तोः
आतस्थिवान् मन्त्रमयं शरीरम् ।
अखण्ड सारैर् हविषां प्रदानैः
आप्यायनं व्योम सदां विधत्से ॥ १० ॥

agnou samiddhārciṣi saptatantoḥ
ātasthivān mantramayaṁ śarīram |
akhaṇḍa sārair haviṣāṁ pradānaiḥ
āpyāyanaṁ vyoma sadāṁ vidhatse || 10 ||

यन्मूलमीदृक् प्रतिभाति तत्वं
या मूलमाम्नाय महाद्रुमाणाम् ।
तत्वेन जानन्ति विशुद्ध सत्वाः
त्वाम् अक्षराम् अक्षर मातृकां ते ॥ ११ ॥

yanmūlamīdṛk pratibhāti tatvaṁ
yā mūlamāmnāya mahādrumāṇām |
tatvena jānanti viśuddha satvāḥ
tvām akṣarām akṣara mātṛkāṁ te || 11 ||

अव्याकृताद् व्याकृत वानसि त्वं
नामानि रूपाणि च यानि पूर्वम् ।
शंसन्ति तेषां चरमां प्रतिष्टां
वागीश्वर त्वां त्वदुपज्ञ वाचः ॥ १२ ॥

avyākṛtād vyākṛta vānasi tvaṁ
nāmāni rūpāṇi ca yāni pūrvam |
śaṁsanti teṣāṁ caramāṁ pratiṣṭāṁ
vāgīśvara tvāṁ tvadupajña vācaḥ || 12 ||

मुग्धेन्दु निष्यन्द विलोभ नीयां
मूर्तिं तवानन्द सुधा प्रसूतिम् ।
विपश्चितश्चेतसि भावयन्ते
वेला मुदारामिव दुग्ध सिन्धोः ॥ १३ ॥

mugdhendu niṣyanda vilobha nīyāṁ
mūrtiṁ tavānanda sudhā prasūtim |
vipaścitaścetasi bhāvayante
velā mudārāmiva dugdha sindhoḥ || 13 ||

मनोगतं पश्यति यः सदा त्वां
मनीषिणां मानस राज हंसम् ।
स्वयं पुरोभाव विवादभाजः
किंकुर्वते तस्य गिरो यथार्हम् ॥ १४ ॥

manogataṁ paśyati yaḥ sadā tvāṁ
manīṣiṇāṁ mānasa rāja haṁsam |
svayaṁ purobhāva vivādabhājaḥ
kiṁkurvate tasya giro yathārham || 14 ||

अपि क्षणार्धं कलयन्ति ये त्वां
आप्लावयन्तं विशदैर् मयूखैः ।
वाचां प्रवाहैर् अनिवारितैस्ते
मन्दाकिनीं मन्दयितुं क्षमन्ते ॥ १५ ॥

api kṣaṇārdhaṁ kalayanti ye tvāṁ
āplāvayantaṁ viśadair mayūkhaiḥ |
vāchaam pravāhair anivāritaiste
mandākinīṁ mandayituṁ kṣamante || 15 ||

स्वामिन् भवद्ध्यान सुधाभिषेकात्
वहन्ति धन्याः पुलकानुबन्धम् ।
अलक्षिते क्वापि निरूढ मूलं
अङ्गेष्विवानन्दथुम् अङ्कुरन्तम् ॥ १६ ॥

svāmin bhavaddhyāna sudhābhiṣekāt
vahanti dhanyāḥ pulakānubandham |
alakṣhite kvāpi nirūḍha mūlaṁ
aṅgeṣvivānandathum aṅkurantam || 16 ||

स्वामिन् प्रतीचा हृदयेन धन्याः
त्वद्ध्यान चन्द्रोदय वर्धमानम् ।
अमान्त मानन्द पयोधिमन्तः
पयोभिरक्ष्णां परिवाहयन्ति ॥ १७ ॥

svāmin pratīcha hṛdayena dhanyāḥ
tvaddhyāna candrodaya vardhamānam |
amānta mānanda payodhimantaḥ
payobhirakṣṇāṁ parivāhayanti || 17 ||

स्वैरानुभावास् त्वदधीन भावाः
समृद्ध वीर्यास् त्वदनुग्रहेण ।
विपश्चितो नाथ तरन्ति मायां
वैहारिकीं मोहन पिञ्छिकां ते ॥ १८ ॥

svairānubhāvās tvadadhīna bhāvāḥ
samṛddha vīryās tvadanugraheṇa |
vipaścito nātha taranti māyāṁ
vaihārikīṁ mohana piñchikāṁ te || 18 ||

प्राङ् निर्मितानां तपसां विपाकाः
प्रत्यग्र निश्श्रेयस संपदो मे ।
समेधिषीरंस्तव पाद पद्मे
संकल्प चिन्तामणयः प्रणामाः ॥ १९ ॥

prāṅ nirmitānāṁ tapasāṁ vipākāḥ
pratyagra niśśreyasa saṁpado me |
samedhiṣīraṁstava pāda padme
saṁkalpa cintāmaṇayaḥ praṇāmāḥ || 19 ||

विलुप्त मूर्धन्य लिपिक्र माणां
सुरेन्द्र चूडापद लालितानाम् ।
त्वदंघ्रि राजीव रजः कणानां
भूयान् प्रसादो मयि नाथ भूयात् ॥ २० ॥

vilupta mūrdhanya lipikra māṇāṁ
surendra cūḍāpada lālitānām |
tvadaṁghri rājīva rajaḥ kaṇānāṁ
bhūyān prasādo mayi nātha bhūyāt || 20 ||

परिस्फुरन् नूपुर चित्रभानु
प्रकाश निर्धूत तमोनुषङ्गाम् ।
पदद्वयीं ते परिचिन् महेऽन्तः
प्रबोध राजीव विभात सन्ध्याम् ॥ २१ ॥

parisphuran nūpura citrabhānu -
prakāśa nirdhūta tamonuṣaṅgām |
padadvayīṁ te paricin mahe'ntaḥ
prabodha rājīva vibhāta sandhyām || 21 ||

त्वत् किङ्करा लंकरणो चितानां
त्वयैव कल्पान्तर पालितानाम् ।
मञ्जुप्रणादं मणिनूपुरं ते
मञ्जूषिकां वेद गिरां प्रतीमः ॥ २२ ॥

tvat kiṅkarā laṁkaraṇo citānāṁ
tvayaiva kalpāntara pālitānām |
mañjupraṇādaṁ maṇinūpuraṁ te
mañjūṣikāṁ veda girāṁ pratīmaḥ || 22 ||

संचिन्तयामि प्रतिभाद शास्थान्
संधुक्षयन्तं समय प्रदीपान् ।
विज्ञान कल्पद्रुम पल्लवाभं
व्याख्यान मुद्रा मधुरं करं ते ॥ २३ ॥

saṁcintayāmi pratibhāda śāsthān
saṁdhukṣayantaṁ samaya pradīpān |
vijñāna kalpadruma pallavābhaṁ
vyākhyāna mudrā madhuraṁ karaṁ te || 23 ||

चित्ते करोमि स्फुरिताक्षमालं
सव्येतरं नाथ करं त्वदीयम् ।
ज्ञानामृतो दञ्चन लम्पटानां
लीला घटी यन्त्र मिवाश्रितानाम् ॥ २४ ॥

citte karomi sphuritākṣamālaṁ
savyetaraṁ nātha karaṁ tvadīyam |
jñānāmṛto dañcana lampaṭānāṁ
līlā ghaṭī yantra mivāśritānām || 24 ||

प्रबोध सिन्धोररुणैः प्रकाशैः
प्रवाल सङ्घात मिवोद्वहन्तम् ।
विभावये देव सपुस्तकं ते
वामं करं दक्षिणम् आश्रितानाम् ॥ २५ ॥

prabodha sindhoraruṇaiḥ prakāśaiḥ
pravāla saṅghāta mivodvahantam |
vibhāvaye deva sapustakaṁ te
vāmaṁ karaṁ dakṣiṇam āśritānām || 25 ||

तमांसि भित्वा विशदैर्मयूखैः
संप्रीणयन्तं विदुषश्चकोरान् ।
निशामये त्वां नव पुण्डरीके
शरद्घने चन्द्रमिव स्फुरन्तम् ॥ २६ ॥

tamāṁsi bhitvā viśadairmayūkhaiḥ
saṁprīṇayantaṁ viduṣaścakorān |
niśāmaye tvāṁ nava puṇḍarīke
śaradghane candramiva sphurantam || 26 ||

दिशन्तु मे देव सदा त्वदीयाः
दया तरङ्गानुचराः कटाक्षाः ।
श्रोत्रेषु पुंसाम् अमृतं क्षरन्तीं
सरस्वतीं संश्रित कामधेनुम् ॥ २७ ॥

dishantu me deva sadā tvadīyāḥ
dayā taraṅgānucarāḥ kaṭākṣāḥ |
śrotreṣu puṁsām amṛtaṁ kṣarantīṁ
sarasvatīṁ saṁśrita kāmadhenum || 27 ||

विशेष वित्पारिष देषु नाथ
विदग्ध गोष्ठी समराङ्गणेषु ।
जिगीषतो मे कवितार्कि केन्द्रान्
जिह्वाग्र सिंहासनम् अभ्युपेयाः ॥ २८ ॥

viśeṣa vitpāriṣa deṣu nātha
vidagdha goṣṭhī samarāṅgaṇeṣu |
jigīṣato me kavitārki kendrān
jihvāgra siṁhāsanam abhyupeyāḥ || 28 ||

त्वां चिन्तयन् त्वन्मयतां प्रपन्नः
त्वामुद्गृणन् शब्द मयेन धाम्ना ।
स्वामिन् समाजेषु समेधिषीय
स्वच्छन्द वादाहव बद्ध शूरः ॥ २९ ॥

tvāṁ cintayan tvanmayatāṁ prapannaḥ
tvāmudgṛṇan śabda mayena dhāmnā |
svāmin samājeṣu samedhiṣīya
svacchanda vādāhava baddha śhooraḥ || 29 ||

नाना विधानामगतिः कलानां
न चापि तीर्थेषु कृतावतारः ।
ध्रुवं तवानाथ परिग्रहायाः
नवं नवं पात्रमहं दयायाः ॥ ३० ॥

nānā vidhānāmagatiḥ kalānāṁ
na cāpi tīrtheṣu kṛtāvatāraḥ |
dhruvaṁ tavānātha parigrahāyāḥ
navaṁ navaṁ pātramahaṁ dayāyāḥ || 30 ||

अकम्पनीयान् यपनीति भेदैः
अलंकृषीरन् हृदयं मदीयम् ।
शङ्का कलङ्का पगमोज्ज्वलानि
तत्वानि सम्यञ्चि तव प्रसादात् ॥ ३१ ॥

akampanīyān yapanīti bhedaiḥ
alaṁkṛṣīran hṛdayaṁ madīyam |
śaṅkā kalaṅkā pagamojjvalāni
tatvāni samyañci tava prasādāt || 31 ||

व्याख्या मुद्रां करसरसिजैः पुस्तकं शङ्क चक्रे
बिभ्रद् भिन्नस्फटिक रुचिरे पुण्डरीके निषण्णः ।
अम्लानश्रीर् अमृत विशदैर् अंशुभिः प्लावयन् मां
आविर्भूया दनघ महिमा मानसे वाग धीशः ॥ ३२ ॥

vyākhyā mudrāṁ karasarasijaiḥ pustakaṁ śaṅka chakre
bibhrad bhinnasphaṭika rucire puṇḍarīke niṣaṇṇaḥ |
amlānaśrīr amṛta viśadair aṁśubhiḥ plāvayan māṁ
āvirbhūyā danagha mahimā mānase vāga dheeshaḥ || 32 ||

वागर्थ सिद्धिहेतोः
पठत हयग्रीव संस्तुतिं भक्त्या ।
कवितार्किक केसरिणा
वेङ्कट नाथेन विरचिता मेताम् ॥ ३३ ॥

vāgartha siddhihetoḥ
paṭhata hayagrīva saṁstutiṁ bhaktyā |
kavitārkika kesariṇā
veṅkaṭa nāthena viracitā metām || 33 ||

 ॥ इति श्रीहयग्रीवस्तोत्रं समाप्तम् ॥

॥ Iti Shri Hayagriva Stotram Smaptam ॥ 

कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥

KavitaKirksinghaye Kalyaangunshaline ।  Srimade Venkateshaye Vedantgurve Namah ॥

Previous article Shri Das Mahavidya Stotra with hindi translation