Sri Durga Aapadudhdaara ashtakam in Sanskrit ( श्री दुर्गा आपदुद्धाराष्टकम् )
Jun 10 2017 0 Comments Tags: Ashtakam, Durga, sanskrit, stotram
Sri Durga Aapadudhdaara ashtakam is dedicated at the lotus feet of Goddess Durga. The word "Durga" in Sanskrit means a fort, or a place which is difficult to overrun. Another meaning of "Durga" is "Durgatinashini," which literally translates into "the one who eliminates sufferings. Sri Durga Aapadudhdaara ashtakam is chanted by devotees of Maa Durga to get rid of sorrows, sufferings and problems in their life. Sri Durga Aapadudhdaara ashtakam is a great prayer which is exclusively meant for people to get saved from perils and dangers.
श्री दुर्गा आपदुद्धाराष्टकम्
नमस्ते शरण्ये शिवे सानुकम्पे नमस्ते जगद्व्यापिके विश्वरूपे |
नमस्ते जगद्वन्द्यपादारविन्दे नमस्ते जगत्तारिणि त्राहि दुर्गे ||१||
नमस्ते जगच्चिन्त्यमानस्वरूपे नमस्ते महायोगिविज्ञानरूपे |
नमस्ते नमस्ते सदानन्द रूपे नमस्ते जगत्तारिणि त्राहि दुर्गे ||२||
अनाथस्य दीनस्य तृष्णातुरस्य भयार्तस्य भीतस्य बद्धस्य जन्तोः |
त्वमेका गतिर्देवि निस्तारकर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे ||३||
अरण्ये रणे दारुणे शुत्रुमध्ये जले सङ्कटे राजग्रेहे प्रवाते |
त्वमेका गतिर्देवि निस्तार हेतुर्नमस्ते जगत्तारिणि त्राहि दुर्गे ||४||
अपारे महदुस्तरेऽत्यन्तघोरे विपत् सागरे मज्जतां देहभाजाम् |
त्वमेका गतिर्देवि निस्तारनौका नमस्ते जगत्तारिणि त्राहि दुर्गे ||५||
नमश्चण्डिके चण्डोर्दण्डलीलासमुत्खण्डित
त्वमेका गतिर्विघ्नसन्दोहहर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे ||६||
त्वमेका सदाराधिता सत्यवादिन्यनेकाखिला क्रोधना क्रोधनिष्ठा |
इडा पिङ्गला त्वं सुषुम्ना च नाडी नमस्ते जगत्तारिणि त्राहि दुर्गे ||७||
नमो देवि दुर्गे शिवे भीमनादे सरस्वत्यरुन्धत्यमोघस्वरूपे |
विभूतिः सतां कालरात्रिस्वरूपे नमस्ते जगत्तारिणि त्राहि दुर्गे ||८||
शरणमसि सुराणां सिद्धविद्याधराणां मुनिदनुजवराणां व्याधिभिः पीडितानाम् |
नृपतिगृहगतानां दस्युभिस्त्रासितानां त्वमसि शरणमेका देवि दुर्गे प्रसीद ||९||
|| इति सिद्धेश्वरतन्त्रे हरगौरीसंवादे आपदुद्धाराष्टकस्तोत्रं सम्पूर्णम् ||
Related Posts
-
Shri Kedarnath Jyotirlinga
Shri Kedarnath is one of the best known Shivasthalams in India and is considered to be one of the most sacred pilgrim...
-
Shri Bhimashankar Jyotirlinga
Shri Bhimashankar in Maharashtra is an ancient shrine, enshrining Bhimashankara one of the 12 Jyotirlingas of Shiva. ...
-
Shri Tryambakeshwar Jyotirlinga
A 28 km (18 mile) journey from pilgrim town Nashik takes a tourist to Trimbakeshwar, 10th sacred Jyotirlinga in the D...
-
Shri Grishneshwar Jyotirlinga
Grishneshwar Jyotirlinga is one of the 12 Jyotirlinga shrines mentioned in the Shiva Purana (kotirudra sahinta, Ch.32...
Share on Whatsapp
0 comments
Leave a Comment