Shri Rin mukti Ganesha Stotram in Sanskrit ( श्री ऋण मुक्ति गणेश स्तोत्रम )
May 21 2019 1 Comment Tags: Ganesha, remedy, sanskrit, stotram
Shri Rin mukti Ganesha Stotram is very useful when a person is buried under heavy debts / loans. One should chant Shri Rin mukti Ganesha stotra 11 times daily unbroken for 45 days. With blessings of Shri Ganesha all problems will vanish soon. Light an ghee lamp, offer flowers and prasadam to Ganapati , bow in front of Shri Ganesha and ask him to help you to get out of difficulties.
।। श्री ऋण मुक्ति गणेश स्तोत्रम ।।
विनियोग – अस्य श्रीऋणविमोचनमहागणपतिस्तोत्रमन्त्रस्य शुक्राचार्य ऋषि:, ऋणविमोचन महागणपतिर्देवता, अनुष्टुप छन्द:, ऋणविमोचनमहागणपतिप्रीत्यर्थे जपे विनियोग: ।
ऊँ स्मरामि देवदेवेशं वक्रतुण्डं महाबलम । षडक्षरं कृपासिन्धुं नमामि ऋणमुक्तये ।।1।।
महागणपतिं वन्दे महासेतुं महाबलम । एकमेवाद्वितीयं तु नमामि ऋणमुक्तये ।।2।।
एकाक्षरं त्वेकदन्तमेकं ब्रह्म सनातनम । महाविघ्नहरं देवं नमामि ऋणमुक्तये ।।3।।
शुक्लाम्बरं शुक्लवर्णं शुक्लगंधानुलेपनम । सर्वशुक्लमयं देवं नमामि ऋणमुक्तये ।।4।।
रक्ताम्बरं रक्तवर्णं रक्तगंधानुलेपनम । रक्तपुष्पै: पूज्यमानं नमामि ऋणमुक्तये ।।5।।
कृष्णाम्बरं कृष्णवर्णं कृष्णगंधानुलेपनम । कृष्णयज्ञोपवीतं च नमामि ऋणमुक्तये ।।6।।
पीताम्बरं पीतवर्णं पीतगंधानुलेपनम । पीतपुष्पै: पूज्यमानं नमामि ऋणमुक्तये ।।7।
सर्वात्मकं सर्ववर्णं सर्वगन्धानुलेपनम । सर्वपुष्पै: पूज्यमानं नमामि ऋणमुक्तये ।।8।।
एतदृणहरं स्तोत्रं त्रिसन्ध्यं य: पठेन्नर: । षण्मासाभ्यन्तरे तस्य ऋणच्छेदो न संशय: ।।9।।
सहस्त्रदशकं कृत्वा ऋणमुक्तो धनी भवेत ।।10।।
Related Posts
-
Shri Kedarnath Jyotirlinga
Shri Kedarnath is one of the best known Shivasthalams in India and is considered to be one of the most sacred pilgrim...
-
Shri Bhimashankar Jyotirlinga
Shri Bhimashankar in Maharashtra is an ancient shrine, enshrining Bhimashankara one of the 12 Jyotirlingas of Shiva. ...
-
Shri Tryambakeshwar Jyotirlinga
A 28 km (18 mile) journey from pilgrim town Nashik takes a tourist to Trimbakeshwar, 10th sacred Jyotirlinga in the D...
-
Shri Grishneshwar Jyotirlinga
Grishneshwar Jyotirlinga is one of the 12 Jyotirlinga shrines mentioned in the Shiva Purana (kotirudra sahinta, Ch.32...
Share on Whatsapp
1 comment
I want take Rin Mukti Ganesha Stotram in Sanskrit Bhajan CD.
Leave a Comment