Skip to content
ॐ Welcome to Devshoppe , Worldwide Delivery , Paypal accepted , 100% Authentic Products
ॐ Welcome to Devshoppe, Worldwide Delivery , Paypal accepted , 100% Authentic Products
Shri Hanumatprokta Mantrarajatmak Ramstav in Sanskrit ( श्री हनुमत्प्रोक्त मन्त्रराजात्मक रामस्तव )

Shri Hanumatprokta Mantrarajatmak Ramstav in Sanskrit ( श्री हनुमत्प्रोक्त मन्त्रराजात्मक रामस्तव )

Shri Hanumatprokta Mantrarajatmak Ramstav Stotram is in Sanskrit language. Shri Hanumatprokta Mantrarajatmak Ramstav Stotram is a beautiful creation of Sri Hanuman. Sri Hanuman is a great devotee of Lord Rama. Hanuman in this Ramstav says that I bow to God Ram who formed a military of monkeys and bears. King of the monkeys was Sugriva. God Ram defeated Ravana with the help of this army of monkeys and bears. Hanuman says that I bow to God Ram who had given kingdom of Lanka to Vibhishana as Vibhishana surrendered to him. Vibhishana told Rama he is surrendering and joining his army. Sri Hanuman says that he is bowing to God Ram who is everywhere and he is greatest. Sri Rama is being worshiped by Gods, Saints and common people alike. Sri Hanuman says that he bows to God Ram who is in the rupa of God Vishnu and who is very kind and who helped Jatajut to attain Moksha. Chanting of Shri Hanumatprokta Mantrarajatmak Ramstav Stotram provides protection in life and Moksha after death. 

Shri Hanumatprokta Mantrarajatmak Ramstav

श्रीहनुमत्प्रोक्त मन्त्रराजात्मक रामस्तव 

 

तिरश्चामपि चारातिसमवायं समेयुषाम् । 
यतः सुग्रीवमुख्यानां यस्तमुग्रं नमाम्यहम् ॥ १ ॥ 
सकुदेव प्रपन्नाय विशिष्टामैरयच्छ्रियम् । 
बिभीषणायाब्धितटे यस्तं वीरं नमाम्यहम् ॥ २ ॥ 
यो महान् पूजितो व्यापी महान् वै करुणामृतम् । 
श्रुतं येन जटायोश्च महाविष्णुं नमाम्यहम् ॥ ३ ॥ 
तेजसाप्यायिता यस्य ज्वलन्ति ज्वलनादयः । 
प्रकाशयते स्वतन्त्रो यस्तं ज्वलन्तं नमाम्यहम् ॥ ४ ॥ 
सर्वतोमुखता येन लीलया दर्शिता रणे । 
रक्षसां खरमुख्यानां तं वन्दे सर्वतोमुखम् ॥ ५ ॥ 
नृभावं यः प्रपन्नानां हिनस्ति च तथा नृषु । 
सिंहः सत्त्वेष्विवोत्कृष्टस्तं नृसिंहं नमाम्यहम् ॥ ६ ॥ 
यस्माद्विभ्यति वातर्कज्वलनेन्द्राः समृत्यवः । 
भियं तनोति पापानां भीषणं तं नमाम्यहम् ॥ ७ ॥ 
परस्य योग्यतापेक्षारहितो नित्यमङ्गलम् । 
ददात्येव निजौदार्याद्यस्तं भद्रं नमाम्यहम् ॥ ८ ॥ 
यो मृत्युं निजदासानां नाशयत्यखिलेष्टदः । 
तत्रोदाहृतये व्याधो मृत्युमृत्युं नमाम्यहम् ॥ ९ ॥ 
यत्पादपद्मप्रणतो भवत्युत्तमपुरुषः । 
तमजं सर्वदेवानां नमनीयं नमाम्यहम् ॥ १० ॥ 
अहंभावं समुत्सृज्य दास्येनैव रघुत्तमम् । 
भजेऽहं प्रत्यहं रामं ससीतं सहलक्ष्मणम् ॥ ११ ॥ 
नित्यं श्रीरामभक्तस्य किंकरा यमकिंकराः । 
शिवमय्यो दिशस्तस्य सिद्धयस्तस्य दासिकाः ॥ १२ ॥ 
इमं हनुमता प्रोक्तं मन्त्रराजात्मकं स्तवम् । 
पठत्यनुदिनं यस्तु स रामे भक्तिमान् भवेत् ॥ १३ ॥ 
॥ इति श्रीहुनुमत्प्रोक्त मन्त्रराजात्मक रामस्तव संपूर्णम् ॥
Previous article Shri Das Mahavidya Stotra with hindi translation