Shri Ganadhisha Stotra Shiv Shakti Krutha in Sanskrit ( श्रीगणाधीशस्तोत्रं शिवशक्तिकृतम् )
Dec 11 2019 2 Comments Tags: Ganesha, Parvati, sanskrit, Shiva, stotram
Shri Ganadhisha Stotra Shiv Shakti Krutha in Sanskrit is devoted to Shri Ganesha. Chanting of Shri Ganadhisha Stotra provides all luxeries to devotees and removes their all obstacles in life. Shri Ganesha is worshipped as the lord of wisdom and success, beginnings and as the lord of defender and remover of obstacles, patron of arts and sciences.
॥ श्रीगणाधीशस्तोत्रं शिवशक्तिकृतम् ॥
श्रीगणेशाय नमः ।
श्रीशक्तिशिवावूचतुः ।
नमस्ते गणनाथाय गणानां पतये नमः ।
भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक ॥ १॥
स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च ।
नाभिशेषाय देवाय ढुण्ढिराजाय ते नमः ॥ २॥
वरदाभयहस्ताय नमः परशुधारिणे ।
नमस्ते सृणिहस्ताय नाभिशेषाय ते नमः ॥ ३॥
अनामयाय सर्वाय सर्वपूज्याय ते नमः ।
सगुणाय नमस्तुभ्यं ब्रह्मणे निर्गुणाय च ॥ ४॥
ब्रह्मभ्यो ब्रह्मदात्रे च गजानन नमोऽस्तु ते ।
आदिपूज्याय ज्येष्ठाय ज्येष्ठराजाय ते नमः ॥ ५॥
मात्रे पित्रे च सर्वेषां हेरम्बाय नमो नमः ।
अनादये च विघ्नेश विघ्नकर्त्रे नमो नमः ॥ ६॥
विघ्नहर्त्रे स्वभक्तानां लम्बोदर नमोऽस्तु ते ।
त्वदीयभक्तियोगेन योगीशाः शान्तिमागताः ॥ ७॥
किं स्तुवो योगरूपं तं प्रणमावश्च विघ्नपम् ।
तेन तुष्टो भव स्वामिन्नित्युकत्वा तं प्रणेमतुः ॥ ८॥
तावुत्थाप्य गणाधीश उवाच तौ महेश्वरौ ।
श्रीगणेश उवाच ।
भवत्कृतमिदं स्तोत्रं मम भक्तिविवर्धनम् ॥ ९॥
भविष्यति च सौख्यस्य पठते शुण्वते प्रदम् ।
भुक्तिमुक्तिप्रदं चैव पुत्रपौत्रादिकं तथा ॥ १०॥
धनधान्यादिकं सर्वं लभते तेन निश्चितम् ।
इति शिवशक्तिकृतं श्रीगणाधीशस्तोत्रं समाप्तम् ॥
Related Posts
-
Shri Bhairav Stuti in Hindi
Shri Bhairav Stuti is dedicated to Lord Bhairava who is the fierce form of Lord Shiva. Lord Bhairava is widely worshi...
-
Shri Durgai ashtakam in Tamil with english Translation
Durgai ashtakam is an Octad to Goddess Durga. It is also known as Apaduddharaka stotram and is said to be the "stava ...
-
Shri Dakshina Kalika Kavacham in Sanskrit ( श्री दक्षिणकालिका कवचम् )
Sri Dakshinakali is a form of the Divine Mother Kālī, who is said to be easily pleased by the devotion of the devotee...
-
Shri Annapurna Stotram in Sanskrit
Shri Annapurna Stotram is a beautiful Stotra composed by Adi Shankaracharya. 'Anna' means food or grain and 'poorna' ...
Share on Whatsapp
2 comments
I am actually scare of darkness after learning this sloka I have bleive that God is with me. Now I am ok to be alone even after watching horror movies
Jai shree Ganesh JI
Leave a Comment