Shri Das Mahavidya Kavach in Sanskrit ( श्री दशमहाविद्या कवच )
May 14 2018 Tags: 10 Mahavidya, Das Mahavidya, Dus Mahavidya, Kavach, mahavidya, sanskrit
The Das Mahavidya Kavach is the most powerful Kavach for wish fulfillment, spiritual upliftment and knowledge. In Tantra, worship of Devi-Shakti is referred to as a Vidya. The Divine Mother is worshipped as ten cosmic personalities, the Das Mahavidya. Here das means ten and "mahavidya", comes from the root of sanskrit words Maha and vidya in which maha means great and vidya means education that results in understanding and the spread of knowledge, enlightening or astonishing disclosure, nirvana. Successful sadhana of these Vidyas gives several boons to the practitioner. The Tantrik-Yogi who has control over his senses and positively inclined uses the boons to guide people and for the benefit of mankind. The Mahavidyas are considered Tantric in nature .The major forms of the goddess are described in the Todala Tantra are : -
- Kali: The ultimate form of Brahman, "Devourer of Time".
- Tara: The Goddess as Guide and Protector, or Who Saves. Who offers the ultimate knowledge which gives salvation (also known as Neel Saraswati).
- Shodashi or Lalita Tripurasundari: The Goddess Who is "Beautiful in the Three Worlds"; the "Tantric Parvati" or the "Moksha Mukta".
- Bhuvaneshvari: The Goddess as World Mother, or whose body is the cosmos.
- Bhairavi: The Fierce Goddess.
- Chinnamasta: The self-decapitated Goddess.
- Dhumavati: The Widow Goddess, or the Goddess of death.
- Bagalamukhi: The Goddess who paralyzes enemies.
- Matangi: the Prime Minister of Lalita; the "Tantric Saraswati".
- Kamala: The Lotus Goddess; the "Tantric Lakshmi".
श्री दशमहाविद्या कवचम्
॥ ॐ गण गणपतये नमः ॥
॥ विनियोगः ॥
ॐ अस्य श्रीमहाविद्याकवचस्य श्रीसदाशिव ऋषिः उष्णिक् छन्दः
श्रीमहाविद्या देवता सर्वसिद्धीप्राप्त्यर्थे पाठे विनियोगः ।
॥ ऋष्यादि न्यासः ॥
श्रीसदाशिवऋषये नमः शिरसी उष्णिक् छन्दसे नमः मुखे
श्रीमहाविद्यादेवतायै नमः हृदि सर्वसिद्धिप्राप्त्यर्थे
पाठे विनियोगाय नमः सर्वाङ्गे ।
॥ मानसपुजनम् ॥
ॐ पृथ्वीतत्त्वात्मकं गन्धं श्रीमहाविद्याप्रीत्यर्थे समर्पयामि नमः ।
ॐ हं आकाशतत्त्वात्मकं पुष्पं श्रीमहाविद्याप्रीत्यर्थे समर्पयामि नमः ।
ॐ यं वायुतत्त्वात्मकं धूपं श्रीमहाविद्याप्रीत्यर्थे आघ्रापयामि नमः ।
ॐ रं अग्नितत्त्वात्मकं दीपं श्रीमहाविद्याप्रीत्यर्थे दर्शयामि नमः ।
ॐ वं जलतत्त्वात्मकं नैवेद्यं श्रीमहाविद्याप्रीत्यर्थे निवेदयामि नमः ।
ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्रीमहाविद्याप्रीत्यर्थे निवेदयामि नमः।
॥ अथ श्री महाविद्याकवचम् ॥
ॐ प्राच्यां रक्षतु मे तारा कामरूपनिवासिनी ।
आग्नेय्यां षोडशी पातु याम्यां धूमावती स्वयम् ॥ १॥
नैरृत्यां भैरवी पातु वारुण्यां भुवनेश्वरी ।
वायव्यां सततं पातु छिन्नमस्ता महेश्वरी ॥ २॥
कौबेर्यां पातु मे देवी श्रीविद्या बगलामुखी ।
ऐशान्यां पातु मे नित्यं महात्रिपुरसुन्दरी ॥ ३॥
ऊर्ध्वं रक्षतु मे विद्या मातङ्गीपीठवासिनी ।
सर्वतः पातु मे नित्यं कामाख्या कालिका स्वयम् ॥ ४॥
ब्रह्मरूपा महाविद्या सर्वविद्यामयी स्वयम् ।
शीर्षे रक्षतु मे दुर्गा भालं श्रीभवगेहिनी ॥ ५॥
त्रिपुरा भ्रुयुगे पातु शर्वाणी पातु नासिकाम् ।
चक्षुषी चण्डिका पातु श्रोत्रे निलसरस्वती ॥ ६॥
मुखं सौम्यमुखी पातु ग्रीवां रक्षतु पार्वती ।
जिह्वां रक्षतु मे देवी जिह्वाललनभीषणा ॥ ७॥
वाग्देवी वदनं पातु वक्षः पातु महेश्वरी ।
बाहू महाभुजा पातु कराङ्गुलीः सुरेश्वरी ॥ ८॥
पृष्ठतः पातु भीमास्या कट्यां देवी दिगम्बरी ।
उदरं पातु मे नित्यं महाविद्या महोदरी ॥ ९॥
उग्रतारा महादेवी जङ्घोरू परिरक्षतु ।
उग्रातारा गुदं मुष्कं च मेढ्रं च नाभिं च सुरसुन्दरी ॥ १०॥
पादाङ्गुलीः सदा पातु भवानी त्रिदशेश्वरी ।
रक्तमांसास्थिमज्जादीन् पातु देवी शवासना ॥ ११॥
महाभयेषु घोरेषु महाभयनिवारिणी ।
पातु देवी महामाया कामाख्यापीठवासिनी ॥ १२॥
भस्माचलगता दिव्यसिंहासनकृताश्रया ।
पातु श्रीकालिकादेवी सर्वोत्पातेषु सर्वदा ॥ १३॥
रक्षाहीनं तु यत्स्थानं कवचेनापि वर्जितम् ।
तत्सर्वं सर्वदा पातु सर्वरक्षणकारिणी ॥ १४॥
॥ इति श्री दश महाविद्या कवचम् सम्पूर्णम ॥
Related Products
Related Posts
-
Birth Month and Stones
Birthstones attract us all. Birthstones are gems that are associated with a birth month, each stone has a unique mean...
-
Eight forms of Bhairava (Ashta Bhairava) and their mantras
Ashta Bhairavas ("Eight Bhairavas") are eight manifestations of the Hindu god Bhairava, a ferocious aspect of the god...
-
Shri Radha Chalisa
Sri Radha Chalisa is devotional prayer dedicated to Maa Radha. Shri Radha chalisa is composed of Forty verses . Whoev...
-
Eka Shloki Bhagavatam ( एकश्लोकी भागवतम् )
According to religious scriptures, reciting Bhagavat gives virtue and destroys sin, but in present times hardly anyon...
Share on Whatsapp