Shri Narsimha Rin mochan Stotra in Sanskrit ( श्री नरसिंह ऋणमोचन स्तोत्र )
May 07 2017 Tags: Narsimha, remedy, sanskrit, stotram
Shri Narsimha Rin mochan Stotra ( श्री नरसिंह ऋणमोचन स्तोत्र ) has been taken from Narsimha Purana. Shri Narsimha Rin mochan Stotra is a powerful sloka that when recited regularly will relieve people of their debts and insolvency however severe and acute. This powerful Narasimha stotram will be the oar which helps you sail through the sea of debt to the land of prosperity. Chant Shri Narasimha Rin mochan stotra atleast for 90 days unbroken and see how the doors of luck and opportunities open for you.
॥ श्री नरसिंह ऋणमोचन स्तोत्र ॥
ॐ देवानां कार्यसिध्यर्थं सभास्तम्भसमुद्भवम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ १॥
लक्ष्म्यालिङ्गितवामाङ्गं भक्तानामभयप्रदम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ २॥
प्रह्लादवरदं श्रीशं दैतेश्वरविदारणम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ३॥
स्मरणात्सर्वपापघ्नं कद्रुजं विषनाशनम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ४॥
अन्त्रमालाधरं शङ्खचक्राब्जायुधधारिणम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ५॥
सिंहनादेन महता दिग्दन्तिभयदायकम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ६॥
कोटिसूर्यप्रतीकाशमभिचारिकनाशनम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ ७॥
वेदान्तवेद्यं यज्ञेशं ब्रह्मरुद्रादिसंस्तुतम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॐ ॥ ८॥
इदं यो पठते नित्यं ऋणमोचकसंज्ञकम् । अनृणीजायते सद्यो धनं शीघ्रमवाप्नुयात् ॥ ९॥
॥ इति श्रीनृसिंहपुराणे ऋणमोचनस्तोत्रं सम्पूर्णम् ॥
Related Products
Related Posts
-
Yantras For Money and Prosperity
Every human being in world wants to enjoy prosperous and fulfilling lives. We all need economically, socially prosper...
-
108 Names of Maa Durga with meaning in Hindi
Maa Durga is the divine form of Shakti, the Supreme Goddess. Shakti is represented as the ultimate power and is worsh...
-
Various mantras related to Maa Kali
Maa Kali is the Hindu Goddess who removes the ego and liberates the soul from the cycle of birth and death. The Kali ...
-
Shri Kalabhairava Ashtakam in Kannada ( ಕಾಲ ಭೈರವ ಅಷ್ಟಕಂ ಕನ್ನಡದಲ್ಲಿ )
Shri Kalabhairava Ashtakam in Kannada || ಶ್ರೀ ಕಾಲಭೈರವಾಷ್ಟಕಮ್ || ಕಾಲ ಭೈರವ ಅಷ್ಟಕಂದೇವ ರಾಜ ಸೇವ್ಯ ಮಾನ ಪಾವನಂಗರಿ ಪಂಕಜಂವ್ಯಾಲ...
Share on Whatsapp