Skip to content
ॐ Welcome to Devshoppe , Worldwide Delivery , Paypal accepted , 100% Authentic Products
ॐ Welcome to Devshoppe, Worldwide Delivery , Paypal accepted , 100% Authentic Products
Shri Karthaveerya Stotram in Sanskrit (श्री कार्तवीर्य स्तोत्रम्)

Shri Karthaveerya Stotram in Sanskrit (श्री कार्तवीर्य स्तोत्रम्)

Shri Karthaveerya Stotram is mention in Damar Tantra. This is mentioned in conversations between Lord Shiva and Mata Parvati. Shri Karthaveerya Stotram is chanted for protection. Reciting this stotra also helps in finding lost things and brings back people who have gone far away.

Sri Karthveerya arjuna atotra

श्री कार्तवीर्यस्तोत्रम्

कार्तवीर्यः स्खलद्वेषी कृतवीर्यसुतो बली ।

सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥ १ ॥

रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः ।

द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥ २ ॥

सम्पदस्तस्य जायन्ते जनास्तस्य वशंगताः ।

आनयत्याशु दूरस्थं क्षेमलाभयुतं प्रियम् ॥ ३ ॥

कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रभृत् ।

तस्य स्मरणमात्रेण हृतं नष्टं च लभ्यते ॥४॥

कीर्तवीर्य महाबाहो सर्वदुष्टनिवर्हण ।

सर्वं रक्ष सदा तिष्ठ दुष्टान्नाशय पाहि माम् ॥५॥

सहस्रबाहुं स शरं स चापं रक्ताम्बरं रक्तकिरीटकुण्डलम् 

चौरादि-दुष्टभयनाशनमिष्टदं तं ध्यायेन् महाबल-विजृम्भित- कार्तवीर्यम् ॥ ६ ॥

यस्य संस्मरणादेव सर्वदुः खक्षयो भवेत् ।

तं नमामि महावीर्यमर्जुनं कृतवीर्यजम् ॥ ७ ॥

हैहयाधिपतेः स्तोत्रं सहस्रावर्तनं कृतम् ।

वाञ्छितार्थप्रदं नृणां शूद्राद्यैर्यदि न श्रुतम् ॥८॥

इति श्रीडामरतन्त्रे उमामहेश्वरसंवादे कार्तवीर्यस्तोत्रं संपूर्णम ॥

Previous article Shri Ashta Bhairava Dhyana Stotram in Sanskrit ( श्री अष्ट भैरव ध्यानस्तोत्रम् )
Next article Shri Varaha Stotra in Sanskrit ( श्री वराहस्तोत्रम् )