Skip to content
ॐ Welcome to Devshoppe , Worldwide Delivery , Paypal accepted , 100% Authentic Products
ॐ Welcome to Devshoppe, Worldwide Delivery , Paypal accepted , 100% Authentic Products
Shri Gopal Kavacham in Sanskrit ( श्री गोपाल कवचम् )

Shri Gopal Kavacham in Sanskrit ( श्री गोपाल कवचम् )

Shri Gopal Kavacham is mentioned in Narada Pancharatra. Shri Gopal Kavacham is told to Goddess Parvati by Lord Mahadev. The devotee who recites Shri Gopal Kavacham every day becomes free from all his troubles which are created by his enemies. It is said that Shri Gopal Kavacham is to be recited first and then any pooja of Shri Gopal krishna should be performed to receive the blessings. Though Gopala means a cowherd and is one of the names of Krishna, it could also mean the protector of all beings. 

Gopal Kavacham

श्रीगोपालकवचम् 

श्रीगणेशाय नमः ॥ 

श्रीमहादेव उवाच ॥ 
अथ वक्ष्यामि कवचं गोपालस्य जगद्गुरोः । 
यस्य स्मरणमात्रेण जीवनमुक्तो भवेन्नरः ॥ १ ॥ 
श्रृणु देवि प्रवक्ष्यामि सावधानावधारय । 
नारदोऽस्य ऋषिर्देवि छंदोऽनुष्टुबुदाह्रतम् ॥ २ ॥ 
देवता बालकृष्णश्र्च चतुर्वर्गप्रदायकः । 
शिरो मे बालकृष्णश्र्च पातु नित्यं मम श्रुती ॥ ३ ॥ 
नारायणः पातु कंठं गोपीवन्द्यः कपोलकम् । 
नासिके मधुहा पातु चक्षुषी नंदनंदनः ॥ ४ ॥ 
जनार्दनः पातु दंतानधरं माधवस्तथा । 
ऊर्ध्वोष्ठं पातु वाराहश्र्चिबुकं केशिसूदनः ॥ ५ ॥ 
ह्रदयं गोपिकानाथो नाभिं सेतुप्रदः सदा । 
हस्तौ गोवर्धनधरः पादौ पीतांबरोऽवतु ॥ ६ ॥ 
करांगुलीः श्रीधरो मे पादांगुल्यः कृपामयः । 
लिंगं पातु गदापाणिर्बालक्रीडामनोरमः ॥ ७ ॥ 
जग्गन्नाथः पातु पूर्वं श्रीरामोऽवतु पश्र्चिमम् । 
उत्तरं कैटभारिश्र्च दक्षिणं हनुमत्प्रभुः ॥ ८ ॥ 
आग्नेयां पातु गोविंदो नैर्ऋत्यां पातु केशवः । 
वायव्यां पातु दैत्यारिरैशान्यां गोपनंदनः ॥ ९ ॥ 
ऊर्ध्वं पातु प्रलंबारिरधः कैटभमर्दनः । 
शयानं पातु पूतात्मा गतौ पातु श्रियःपतिः ॥ १० ॥ 
शेषः पातु निरालम्बे जाग्रद्भावे ह्यपांपतिः । 
भोजने केशिहा पातु कृष्णः सर्वांगसंधिषु ॥ ११ ॥ 
गणनासु निशानाथो दिवानाथो दिनक्षये । 
इति ते कथितं दिव्यं कवचं परमाद्भुतम् ॥ १२ ॥ 
यः पठेन्नित्यमेवेदं कवचं प्रयतो नरः । 
तस्याशु विपदो देवि नश्यंति रिपुसंधतः ॥ १३ । 
अंते गोपालचरणं प्राप्नोति परमेश्र्वरि । 
त्रिसंध्यमेकसंध्यं वा यः पठेच्छृणुयादपि ॥ १४ ॥ 
तं सर्वदा रमानाथः परिपाति चतुर्भुजः । 
अज्ञात्वा कवचं देवि गोपालं पूजयेद्यदि ॥ १५ ॥ 
सर्व तस्य वृथा देवि जपहोमार्चनादिकम् । 
सशस्रघातं संप्राप्य मृत्युमेति न संशयः ॥ १६ ॥ 
॥ इति नारदपंचरात्रे ज्ञानामृतसारे चतुर्थरात्रे श्रीगोपालकवचं संपूर्णम् ॥
Previous article Shri Krishnashray Stotram in Sanskrit ( श्रीकृष्णाश्रयस्तोत्रम् )