Skip to content
ॐ Welcome to Devshoppe , Worldwide Delivery , Paypal accepted , 100% Authentic Products
ॐ Welcome to Devshoppe, Worldwide Delivery , Paypal accepted , 100% Authentic Products
Shri Lakshmi Narsingh Dwadasanama Stotram in Sanskrit ( श्री लक्ष्मी नृसिंह द्वादशनाम स्तोत्रम् )

Shri Lakshmi Narsingh Dwadasanama Stotram in Sanskrit ( श्री लक्ष्मी नृसिंह द्वादशनाम स्तोत्रम् )

Shri Lakshmi Narsingh Dwadasanama Stotram is very powerful stotra. Shri Lakshmi Narsingh stotra glorifies the twelve names of Shri Lakshmi Narasimha. Repeating Shri Lakshmi Narsingh Dwadasanama Stotram hundred times will help you get out of diseases and imprisonment and repeating it one thousand times will help you get what you want.

 Shri Lakshmi Narsimha Dwadasanama Stotram

श्री लक्ष्मीनृसिंहद्वादशनामस्तोत्रम्

अस्य श्री लक्ष्मीनृसिंहद्वादशनामस्तोत्र महामन्त्रस्य वेदव्यासो भगवान् ऋषिः
अनुष्टुप् छन्दः , श्री लक्ष्मीनृसिंहो देवता, श्री लक्ष्मीनृसिंहप्रीत्यर्थे जपे विनियोगः

प्रथमं तु महाज्वालो द्वितीयं तूग्रकेसरी।
तृतीयं वज्रदंष्ट्रश्च चतुर्थं तु विशारदः ॥१॥

पञ्चमं नारसिंहशच षष्ठः कश्यपमर्दनः।
सप्तमो यातुहंता च अष्टमो देववल्लभः॥२॥

ततः प्रह्लादवरदो दशमोऽनंतहंतकः।
एकादशो महारुद्रः द्वादशो दारुणस्तथा॥३॥

द्वादशैतानि नृसिंहस्य महात्मनः।
मन्त्रराज इति प्रोक्तं सर्वपापविनाशनम् ॥४॥

क्षयापस्मारकुष्ठादि तापज्वर निवारणम्।
राजद्वारे महाघोरे संग्रामे च जलांतरे ॥५॥

गिरिगह्वरकारण्ये व्याघ्रचोरामयादिषु।
रणे च मरणे चैव शमदं परमं शुभम्॥६॥

शतमावर्तयेद्यस्तु मुच्यते व्याधिबन्धनात्।
आवर्तयन् सहस्रं तु लभते वाञ्छितं फलम् ॥७॥

Previous article Shri Das Mahavidya Stotra with hindi translation