Skip to content
ॐ Welcome to Devshoppe , Worldwide Delivery , Paypal accepted , 100% Authentic Products
ॐ Welcome to Devshoppe, Worldwide Delivery , Paypal accepted , 100% Authentic Products
Shri Sankashta Nasanam Vishnu Stotra in Sanskrit ( श्री सङ्कष्टनाशनं विष्णुस्तोत्रम्  )

Shri Sankashta Nasanam Vishnu Stotra in Sanskrit ( श्री सङ्कष्टनाशनं विष्णुस्तोत्रम् )

Shri Sankashta Nasanam Vishnu Stotra  is dedicated to Lord Vishnu (Visnu) . As the name indicates this is chanted or recited to remove Sankat (Troubles) and Kashtas (miseries) from ones life. This stotra is mentioned in Padam Purana and comes during conversation between Prthu and Narada . 

श्री सङ्कष्टनाशनं विष्णुस्तोत्रम्

नारद उवाच

पुनर्दैत्यं समायान्तं दृष्ट्वा देवा: सवासवाः ।

भयप्रकम्पिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥ १ ॥

देवा ऊचुः

नमो मत्स्य- कूर्मादि- नानास्वरूपैः सदा भक्तकार्योद्यतायार्तिहन्त्रे ।

विधात्रादि-सर्ग-स्थिति-ध्वंसकर्त्रे गदा शङ्ख- पद्मारिहस्ताय तेऽस्तु ॥ २ ॥

रमावल्लभायाऽसुराणां निहन्त्रे भुजङ्गारियानाय पीताम्बराय ।

मखादि- क्रियापाक - कर्त्रे विकर्त्रे शरण्याय तस्मै नताः स्मो नताः स्मः ॥ ३ ॥

नमो दैत्यसन्तार्पितामर्त्यदुःखाचलध्वंसदम्भोलये विष्णवे ते 

भुजङ्गेश- तल्पेशयायाऽर्क-चन्द्रद्विनेत्राय तस्मै नताः स्मो नताः स्मः ॥४॥

नारद उवाच

सङ्कष्टनाशनं नाम स्तोत्रमेतत् पठेन्नरः ।

स कदाचित्र सङ्कटैः पीड्यते कृपया हरेः ॥ ५ ॥

इति पद्मपुराणे पृथुनारदसंवादे सङ्कष्टनाशनं नाम विष्णुस्तोत्रं सम्पूर्णम् 

 

Previous article Sacred Trees in Hinduism
Next article Shri Pradosha Strotra Ashtakam in Sanskrit (श्री प्रदोषस्तोत्राष्टकम् )