Skip to content
ॐ Welcome to Devshoppe , Worldwide Delivery , Paypal accepted , 100% Authentic Products
ॐ Welcome to Devshoppe, Worldwide Delivery , Paypal accepted , 100% Authentic Products
Shri Surya Mandala Ashtak Stotram in Sanskrit ( श्री सूर्यमण्डलाष्टक स्तोत्रम् )

Shri Surya Mandala Ashtak Stotram in Sanskrit ( श्री सूर्यमण्डलाष्टक स्तोत्रम् )

Surya Dev is one of the main deities of Hinduism. Surya Dev is considered the life giver and one who nourishes. Shri Surya Mandala ashtakam is from Aditya Hrudaya. Shri Surya Mandala ashtakam is hyme in praise of God Surya. It is said in the stotra that Surya mandal vanishes poverty and sorrow. Surya dev is the only Navgrah that is easily visible to the naked eye. Many scriptures uphold his importance as the chief among these nine planets.All life generates from the heat and light of the Sun. Without Surya, the entire universe would be covered in deep darkness and creation itself wouldn’t have any meaning. According to Vedic texts, Suryadev is the God of light and wisdom. He is also considered to be a form of Vishnu and Shiva by Vaishnavites and Shaivites respectively. He is also one of the eight forms of Astamurti Shiva.Disease, weakness and negativity are cured by the divine light and heat of the Sun, which is always available to us. As a matter of fact, even civilizations before the Vedic age and in other parts of the world recognize the Sun’s importance, and offered ritualistic worship to it. Lord Rama, the 7th Avatar of Lord Vishnu, was a descendant of Surya dev and thus a king of the solar dynasty.

Shri Surya Mandala ashtakam stotram is destroyer of diseases. It vanishes all the sins. Any devotee who recites this stotra daily would go to Surya Loka and all his sins are destroyed by the blessings of God Surya.

 Surya dev

श्री सूर्यमण्डलाष्टक स्तोत्रम्  

नमः सवित्रे जगदेकचक्षुषे जगत्प्रसूतिस्थितिनाश हेतवे । 
त्रयीमयाय त्रिगुणात्मधारिणे विरञ्चि नारायण शंकरात्मने ॥ १ ॥ 

यन्मडलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरुपम् । 
दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ २ ॥ 

यन्मण्डलं देवगणै: सुपूजितं विप्रैः स्तुत्यं भावमुक्तिकोविदम् । 
तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ ३ ॥ 

यन्मण्डलं ज्ञानघनं, त्वगम्यं, त्रैलोक्यपूज्यं, त्रिगुणात्मरुपम् । 
समस्ततेजोमयदिव्यरुपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ ४ ॥ 

यन्मडलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् । 
यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ५ ॥ 

यन्मडलं व्याधिविनाशदक्षं यदृग्यजु: सामसु सम्प्रगीतम् । 
प्रकाशितं येन च भुर्भुव: स्व: पुनातु मां तत्सवितुर्वरेण्यम् ॥ ६ ॥ 

यन्मडलं वेदविदो वदन्ति गायन्ति यच्चारणसिद्धसंघाः । 
यद्योगितो योगजुषां च संघाः पुनातु मां तत्सवितुर्वरेण्यम् ॥ ७ ॥ 

यन्मडलं सर्वजनेषु पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके । 
यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ८ ॥ 

यन्मडलं विश्वसृजां प्रसिद्धमुत्पत्तिरक्षाप्रलयप्रगल्भम् । 
यस्मिन् जगत् संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ ९ ॥ 

यन्मडलं सर्वगतस्य विष्णोरात्मा परं धाम विशुद्ध तत्त्वम् । 
सूक्ष्मान्तरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ १० ॥ 

यन्मडलं वेदविदि वदन्ति गायन्ति यच्चारणसिद्धसंघाः । 
यन्मण्डलं वेदविदः स्मरन्ति पुनातु मां तत्सवितुर्वरेण्यम् ॥ ११ ॥ 

यन्मडलं वेदविदोपगीतं यद्योगिनां योगपथानुगम्यम् । 
तत्सर्ववेदं प्रणमामि सूर्य पुनातु मां तत्सवितुर्वरेण्यम् ॥ १२ ॥ 

मण्डलात्मकमिदं पुण्यं यः पठेत् सततं नरः । 
सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥ १३ ॥ 

॥ इति श्रीमदादित्यहृदये मण्डलात्मकं स्तोत्रं संपूर्णम् ॥

Previous article Shri Das Mahavidya Stotra with hindi translation