Skip to content
ॐ Welcome to Devshoppe , Worldwide Delivery , Paypal accepted , 100% Authentic Products
ॐ Welcome to Devshoppe, Worldwide Delivery , Paypal accepted , 100% Authentic Products
Shri Shukra Kavach in Sanskrit ( श्री शुक्रकवचम् )

Shri Shukra Kavach in Sanskrit ( श्री शुक्रकवचम् )

Lord Shukra, known as Planet Venus, is the sixth among the Navagrahas, the nine planets. Venus or Shukra is the planet of love, material pleasures and luxuries. It is a fast moving planet, and its movements have a significant impact on one's life. Shukra kavach should be recited to reduce the malefic effects of shukra and enhance the benefits of the shukra graha. Shukra grants good health and immense wealth to his devotees. Along with reciting kavach one should donate unboiled milk, curd, desi ghee, flour , rice and white colored cloth (for upper body only like Kurta) to poor on any friday.

Shukra Kavach

श्री शुक्रकवचम्

॥ ॐ गण गणपतये नमः ॥

ॐ अस्य श्रीशुक्रकवचस्तोत्रमन्त्रस्य भारद्वाज ऋषिः ।
अनुष्टुप्छन्दः । श्रीशुक्रो देवता ।शुक्रप्रीत्यर्थे जपे विनियोगः ॥
मृणालकुन्देन्दुपयोजसुप्रभं पीताम्बरं प्रसृतमक्षमालिनम् ।
समस्तशास्त्रार्थविधिं महान्तं ध्यायेत्कविं वाञ्छितमर्थसिद्धये ॥ १॥

ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः ।
नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः ॥ २॥
पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः ।
वचनं चोशनाः पातु कण्ठं श्रीकण्ठभक्तिमान् ॥ ३॥

भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः ।
नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ॥ ४॥
कटिं मे पातु विश्वात्मा उरू मे सुरपूजितः ।
जानुं जाड्यहरः पातु जङ्घे ज्ञानवतां वरः ॥ ५॥

गुल्फौ गुणनिधिः पातु पातु पादौ वराम्बरः ।
सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ॥ ६॥
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः ।
न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥ ७॥ 

॥ इति श्री शुक्र कवचं सम्पूर्णम् ॥

Previous article Shri Das Mahavidya Stotra with hindi translation