Skip to content
ॐ Welcome to Devshoppe , Worldwide Delivery , Paypal accepted , 100% Authentic Products
ॐ Welcome to Devshoppe, Worldwide Delivery , Paypal accepted , 100% Authentic Products
Shri Matsya Stotram in Sanskrit ( श्री मत्स्यस्तोत्रम् )

Shri Matsya Stotram in Sanskrit ( श्री मत्स्यस्तोत्रम् )

Shri Matsya Stotram is mentioned in Srimad Bhagvata Purana. Shri Matsya stotram is about praising the Matsya avatara of Shri Vishnu , where Lord Vishnu appeared in the form of a fish to save the four Vedas from the clutches of the demons and save Manu from the Jal Pralay.

Matsya stotram

॥ श्री मत्स्यस्तोत्रम् 

श्री गणेशाय नमः ।

नूनं त्वं भगवान्साक्षाद्धरिर्नारायणोऽव्ययः ।
अनुग्रहाय भूतानां धत्से रूपं जलौकसाम् ॥

नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर ।
भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो ॥

सर्वे लीलावतारास्ते भूतानां भूतिहेतवः ।
ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम् ॥

न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत्सर्वसुहृत्प्रियात्मनः ।
यथेतरेषां पृथगात्मनां सतामदीदृशो यद्वपुरद्भुतं हि नः ॥

॥ इति श्रीमद्भागवतपुराणान्तर्गतं मत्स्यस्तोत्रं सम्पूर्णम् ॥
Previous article Shri Dhanvantri Stotram in Sanskrit ( श्री धन्वंतरि स्तोत्रम्‌ )
Next article 108 Divine names of Shri Bhairava in Sanskrit